Declension table of ?samājuhūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativesamājuhūṣamāṇā samājuhūṣamāṇe samājuhūṣamāṇāḥ
Vocativesamājuhūṣamāṇe samājuhūṣamāṇe samājuhūṣamāṇāḥ
Accusativesamājuhūṣamāṇām samājuhūṣamāṇe samājuhūṣamāṇāḥ
Instrumentalsamājuhūṣamāṇayā samājuhūṣamāṇābhyām samājuhūṣamāṇābhiḥ
Dativesamājuhūṣamāṇāyai samājuhūṣamāṇābhyām samājuhūṣamāṇābhyaḥ
Ablativesamājuhūṣamāṇāyāḥ samājuhūṣamāṇābhyām samājuhūṣamāṇābhyaḥ
Genitivesamājuhūṣamāṇāyāḥ samājuhūṣamāṇayoḥ samājuhūṣamāṇānām
Locativesamājuhūṣamāṇāyām samājuhūṣamāṇayoḥ samājuhūṣamāṇāsu

Adverb -samājuhūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria