Declension table of samājuhūṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samājuhūṣamāṇam | samājuhūṣamāṇe | samājuhūṣamāṇāni |
Vocative | samājuhūṣamāṇa | samājuhūṣamāṇe | samājuhūṣamāṇāni |
Accusative | samājuhūṣamāṇam | samājuhūṣamāṇe | samājuhūṣamāṇāni |
Instrumental | samājuhūṣamāṇena | samājuhūṣamāṇābhyām | samājuhūṣamāṇaiḥ |
Dative | samājuhūṣamāṇāya | samājuhūṣamāṇābhyām | samājuhūṣamāṇebhyaḥ |
Ablative | samājuhūṣamāṇāt | samājuhūṣamāṇābhyām | samājuhūṣamāṇebhyaḥ |
Genitive | samājuhūṣamāṇasya | samājuhūṣamāṇayoḥ | samājuhūṣamāṇānām |
Locative | samājuhūṣamāṇe | samājuhūṣamāṇayoḥ | samājuhūṣamāṇeṣu |