Declension table of samāja

Deva

MasculineSingularDualPlural
Nominativesamājaḥ samājau samājāḥ
Vocativesamāja samājau samājāḥ
Accusativesamājam samājau samājān
Instrumentalsamājena samājābhyām samājaiḥ samājebhiḥ
Dativesamājāya samājābhyām samājebhyaḥ
Ablativesamājāt samājābhyām samājebhyaḥ
Genitivesamājasya samājayoḥ samājānām
Locativesamāje samājayoḥ samājeṣu

Compound samāja -

Adverb -samājam -samājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria