Declension table of samāhvātṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāhvātā | samāhvātārau | samāhvātāraḥ |
Vocative | samāhvātaḥ | samāhvātārau | samāhvātāraḥ |
Accusative | samāhvātāram | samāhvātārau | samāhvātṝn |
Instrumental | samāhvātrā | samāhvātṛbhyām | samāhvātṛbhiḥ |
Dative | samāhvātre | samāhvātṛbhyām | samāhvātṛbhyaḥ |
Ablative | samāhvātuḥ | samāhvātṛbhyām | samāhvātṛbhyaḥ |
Genitive | samāhvātuḥ | samāhvātroḥ | samāhvātṝṇām |
Locative | samāhvātari | samāhvātroḥ | samāhvātṛṣu |