Declension table of samāhitikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāhitikā | samāhitike | samāhitikāḥ |
Vocative | samāhitike | samāhitike | samāhitikāḥ |
Accusative | samāhitikām | samāhitike | samāhitikāḥ |
Instrumental | samāhitikayā | samāhitikābhyām | samāhitikābhiḥ |
Dative | samāhitikāyai | samāhitikābhyām | samāhitikābhyaḥ |
Ablative | samāhitikāyāḥ | samāhitikābhyām | samāhitikābhyaḥ |
Genitive | samāhitikāyāḥ | samāhitikayoḥ | samāhitikānām |
Locative | samāhitikāyām | samāhitikayoḥ | samāhitikāsu |