Declension table of ?samāhitamati_ā

Deva

FeminineSingularDualPlural
Nominativesamāhitamati_ā samāhitamati_e samāhitamati_āḥ
Vocativesamāhitamati_e samāhitamati_e samāhitamati_āḥ
Accusativesamāhitamati_ām samāhitamati_e samāhitamati_āḥ
Instrumentalsamāhitamati_ayā samāhitamati_ābhyām samāhitamati_ābhiḥ
Dativesamāhitamati_āyai samāhitamati_ābhyām samāhitamati_ābhyaḥ
Ablativesamāhitamati_āyāḥ samāhitamati_ābhyām samāhitamati_ābhyaḥ
Genitivesamāhitamati_āyāḥ samāhitamati_ayoḥ samāhitamati_ānām
Locativesamāhitamati_āyām samāhitamati_ayoḥ samāhitamati_āsu

Adverb -samāhitamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria