Declension table of ?samāhitamati

Deva

MasculineSingularDualPlural
Nominativesamāhitamatiḥ samāhitamatī samāhitamatayaḥ
Vocativesamāhitamate samāhitamatī samāhitamatayaḥ
Accusativesamāhitamatim samāhitamatī samāhitamatīn
Instrumentalsamāhitamatinā samāhitamatibhyām samāhitamatibhiḥ
Dativesamāhitamataye samāhitamatibhyām samāhitamatibhyaḥ
Ablativesamāhitamateḥ samāhitamatibhyām samāhitamatibhyaḥ
Genitivesamāhitamateḥ samāhitamatyoḥ samāhitamatīnām
Locativesamāhitamatau samāhitamatyoḥ samāhitamatiṣu

Compound samāhitamati -

Adverb -samāhitamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria