Declension table of ?samāhatā

Deva

FeminineSingularDualPlural
Nominativesamāhatā samāhate samāhatāḥ
Vocativesamāhate samāhate samāhatāḥ
Accusativesamāhatām samāhate samāhatāḥ
Instrumentalsamāhatayā samāhatābhyām samāhatābhiḥ
Dativesamāhatāyai samāhatābhyām samāhatābhyaḥ
Ablativesamāhatāyāḥ samāhatābhyām samāhatābhyaḥ
Genitivesamāhatāyāḥ samāhatayoḥ samāhatānām
Locativesamāhatāyām samāhatayoḥ samāhatāsu

Adverb -samāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria