Declension table of ?samāhata

Deva

NeuterSingularDualPlural
Nominativesamāhatam samāhate samāhatāni
Vocativesamāhata samāhate samāhatāni
Accusativesamāhatam samāhate samāhatāni
Instrumentalsamāhatena samāhatābhyām samāhataiḥ
Dativesamāhatāya samāhatābhyām samāhatebhyaḥ
Ablativesamāhatāt samāhatābhyām samāhatebhyaḥ
Genitivesamāhatasya samāhatayoḥ samāhatānām
Locativesamāhate samāhatayoḥ samāhateṣu

Compound samāhata -

Adverb -samāhatam -samāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria