Declension table of ?samāhanana

Deva

NeuterSingularDualPlural
Nominativesamāhananam samāhanane samāhananāni
Vocativesamāhanana samāhanane samāhananāni
Accusativesamāhananam samāhanane samāhananāni
Instrumentalsamāhananena samāhananābhyām samāhananaiḥ
Dativesamāhananāya samāhananābhyām samāhananebhyaḥ
Ablativesamāhananāt samāhananābhyām samāhananebhyaḥ
Genitivesamāhananasya samāhananayoḥ samāhananānām
Locativesamāhanane samāhananayoḥ samāhananeṣu

Compound samāhanana -

Adverb -samāhananam -samāhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria