Declension table of ?samāhāravarṇa

Deva

MasculineSingularDualPlural
Nominativesamāhāravarṇaḥ samāhāravarṇau samāhāravarṇāḥ
Vocativesamāhāravarṇa samāhāravarṇau samāhāravarṇāḥ
Accusativesamāhāravarṇam samāhāravarṇau samāhāravarṇān
Instrumentalsamāhāravarṇena samāhāravarṇābhyām samāhāravarṇaiḥ samāhāravarṇebhiḥ
Dativesamāhāravarṇāya samāhāravarṇābhyām samāhāravarṇebhyaḥ
Ablativesamāhāravarṇāt samāhāravarṇābhyām samāhāravarṇebhyaḥ
Genitivesamāhāravarṇasya samāhāravarṇayoḥ samāhāravarṇānām
Locativesamāhāravarṇe samāhāravarṇayoḥ samāhāravarṇeṣu

Compound samāhāravarṇa -

Adverb -samāhāravarṇam -samāhāravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria