Declension table of ?samāhṛti

Deva

FeminineSingularDualPlural
Nominativesamāhṛtiḥ samāhṛtī samāhṛtayaḥ
Vocativesamāhṛte samāhṛtī samāhṛtayaḥ
Accusativesamāhṛtim samāhṛtī samāhṛtīḥ
Instrumentalsamāhṛtyā samāhṛtibhyām samāhṛtibhiḥ
Dativesamāhṛtyai samāhṛtaye samāhṛtibhyām samāhṛtibhyaḥ
Ablativesamāhṛtyāḥ samāhṛteḥ samāhṛtibhyām samāhṛtibhyaḥ
Genitivesamāhṛtyāḥ samāhṛteḥ samāhṛtyoḥ samāhṛtīnām
Locativesamāhṛtyām samāhṛtau samāhṛtyoḥ samāhṛtiṣu

Compound samāhṛti -

Adverb -samāhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria