Declension table of ?samāhṛtā

Deva

FeminineSingularDualPlural
Nominativesamāhṛtā samāhṛte samāhṛtāḥ
Vocativesamāhṛte samāhṛte samāhṛtāḥ
Accusativesamāhṛtām samāhṛte samāhṛtāḥ
Instrumentalsamāhṛtayā samāhṛtābhyām samāhṛtābhiḥ
Dativesamāhṛtāyai samāhṛtābhyām samāhṛtābhyaḥ
Ablativesamāhṛtāyāḥ samāhṛtābhyām samāhṛtābhyaḥ
Genitivesamāhṛtāyāḥ samāhṛtayoḥ samāhṛtānām
Locativesamāhṛtāyām samāhṛtayoḥ samāhṛtāsu

Adverb -samāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria