Declension table of ?samāghrāṇa

Deva

NeuterSingularDualPlural
Nominativesamāghrāṇam samāghrāṇe samāghrāṇāni
Vocativesamāghrāṇa samāghrāṇe samāghrāṇāni
Accusativesamāghrāṇam samāghrāṇe samāghrāṇāni
Instrumentalsamāghrāṇena samāghrāṇābhyām samāghrāṇaiḥ
Dativesamāghrāṇāya samāghrāṇābhyām samāghrāṇebhyaḥ
Ablativesamāghrāṇāt samāghrāṇābhyām samāghrāṇebhyaḥ
Genitivesamāghrāṇasya samāghrāṇayoḥ samāghrāṇānām
Locativesamāghrāṇe samāghrāṇayoḥ samāghrāṇeṣu

Compound samāghrāṇa -

Adverb -samāghrāṇam -samāghrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria