Declension table of samāghāta

Deva

MasculineSingularDualPlural
Nominativesamāghātaḥ samāghātau samāghātāḥ
Vocativesamāghāta samāghātau samāghātāḥ
Accusativesamāghātam samāghātau samāghātān
Instrumentalsamāghātena samāghātābhyām samāghātaiḥ
Dativesamāghātāya samāghātābhyām samāghātebhyaḥ
Ablativesamāghātāt samāghātābhyām samāghātebhyaḥ
Genitivesamāghātasya samāghātayoḥ samāghātānām
Locativesamāghāte samāghātayoḥ samāghāteṣu

Compound samāghāta -

Adverb -samāghātam -samāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria