Declension table of ?samāgati

Deva

FeminineSingularDualPlural
Nominativesamāgatiḥ samāgatī samāgatayaḥ
Vocativesamāgate samāgatī samāgatayaḥ
Accusativesamāgatim samāgatī samāgatīḥ
Instrumentalsamāgatyā samāgatibhyām samāgatibhiḥ
Dativesamāgatyai samāgataye samāgatibhyām samāgatibhyaḥ
Ablativesamāgatyāḥ samāgateḥ samāgatibhyām samāgatibhyaḥ
Genitivesamāgatyāḥ samāgateḥ samāgatyoḥ samāgatīnām
Locativesamāgatyām samāgatau samāgatyoḥ samāgatiṣu

Compound samāgati -

Adverb -samāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria