Declension table of ?samāgatā

Deva

FeminineSingularDualPlural
Nominativesamāgatā samāgate samāgatāḥ
Vocativesamāgate samāgate samāgatāḥ
Accusativesamāgatām samāgate samāgatāḥ
Instrumentalsamāgatayā samāgatābhyām samāgatābhiḥ
Dativesamāgatāyai samāgatābhyām samāgatābhyaḥ
Ablativesamāgatāyāḥ samāgatābhyām samāgatābhyaḥ
Genitivesamāgatāyāḥ samāgatayoḥ samāgatānām
Locativesamāgatāyām samāgatayoḥ samāgatāsu

Adverb -samāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria