Declension table of ?samāgamaprārthanā

Deva

FeminineSingularDualPlural
Nominativesamāgamaprārthanā samāgamaprārthane samāgamaprārthanāḥ
Vocativesamāgamaprārthane samāgamaprārthane samāgamaprārthanāḥ
Accusativesamāgamaprārthanām samāgamaprārthane samāgamaprārthanāḥ
Instrumentalsamāgamaprārthanayā samāgamaprārthanābhyām samāgamaprārthanābhiḥ
Dativesamāgamaprārthanāyai samāgamaprārthanābhyām samāgamaprārthanābhyaḥ
Ablativesamāgamaprārthanāyāḥ samāgamaprārthanābhyām samāgamaprārthanābhyaḥ
Genitivesamāgamaprārthanāyāḥ samāgamaprārthanayoḥ samāgamaprārthanānām
Locativesamāgamaprārthanāyām samāgamaprārthanayoḥ samāgamaprārthanāsu

Adverb -samāgamaprārthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria