Declension table of samāgamamanoratha

Deva

MasculineSingularDualPlural
Nominativesamāgamamanorathaḥ samāgamamanorathau samāgamamanorathāḥ
Vocativesamāgamamanoratha samāgamamanorathau samāgamamanorathāḥ
Accusativesamāgamamanoratham samāgamamanorathau samāgamamanorathān
Instrumentalsamāgamamanorathena samāgamamanorathābhyām samāgamamanorathaiḥ
Dativesamāgamamanorathāya samāgamamanorathābhyām samāgamamanorathebhyaḥ
Ablativesamāgamamanorathāt samāgamamanorathābhyām samāgamamanorathebhyaḥ
Genitivesamāgamamanorathasya samāgamamanorathayoḥ samāgamamanorathānām
Locativesamāgamamanorathe samāgamamanorathayoḥ samāgamamanoratheṣu

Compound samāgamamanoratha -

Adverb -samāgamamanoratham -samāgamamanorathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria