Declension table of ?samāgamakārin

Deva

MasculineSingularDualPlural
Nominativesamāgamakārī samāgamakāriṇau samāgamakāriṇaḥ
Vocativesamāgamakārin samāgamakāriṇau samāgamakāriṇaḥ
Accusativesamāgamakāriṇam samāgamakāriṇau samāgamakāriṇaḥ
Instrumentalsamāgamakāriṇā samāgamakāribhyām samāgamakāribhiḥ
Dativesamāgamakāriṇe samāgamakāribhyām samāgamakāribhyaḥ
Ablativesamāgamakāriṇaḥ samāgamakāribhyām samāgamakāribhyaḥ
Genitivesamāgamakāriṇaḥ samāgamakāriṇoḥ samāgamakāriṇām
Locativesamāgamakāriṇi samāgamakāriṇoḥ samāgamakāriṣu

Compound samāgamakāri -

Adverb -samāgamakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria