Declension table of samāgāḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāgāḍhaḥ | samāgāḍhau | samāgāḍhāḥ |
Vocative | samāgāḍha | samāgāḍhau | samāgāḍhāḥ |
Accusative | samāgāḍham | samāgāḍhau | samāgāḍhān |
Instrumental | samāgāḍhena | samāgāḍhābhyām | samāgāḍhaiḥ |
Dative | samāgāḍhāya | samāgāḍhābhyām | samāgāḍhebhyaḥ |
Ablative | samāgāḍhāt | samāgāḍhābhyām | samāgāḍhebhyaḥ |
Genitive | samāgāḍhasya | samāgāḍhayoḥ | samāgāḍhānām |
Locative | samāgāḍhe | samāgāḍhayoḥ | samāgāḍheṣu |