Declension table of ?samāṅghrikā

Deva

FeminineSingularDualPlural
Nominativesamāṅghrikā samāṅghrike samāṅghrikāḥ
Vocativesamāṅghrike samāṅghrike samāṅghrikāḥ
Accusativesamāṅghrikām samāṅghrike samāṅghrikāḥ
Instrumentalsamāṅghrikayā samāṅghrikābhyām samāṅghrikābhiḥ
Dativesamāṅghrikāyai samāṅghrikābhyām samāṅghrikābhyaḥ
Ablativesamāṅghrikāyāḥ samāṅghrikābhyām samāṅghrikābhyaḥ
Genitivesamāṅghrikāyāḥ samāṅghrikayoḥ samāṅghrikāṇām
Locativesamāṅghrikāyām samāṅghrikayoḥ samāṅghrikāsu

Adverb -samāṅghrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria