Declension table of ?samāṅghrika

Deva

NeuterSingularDualPlural
Nominativesamāṅghrikam samāṅghrike samāṅghrikāṇi
Vocativesamāṅghrika samāṅghrike samāṅghrikāṇi
Accusativesamāṅghrikam samāṅghrike samāṅghrikāṇi
Instrumentalsamāṅghrikeṇa samāṅghrikābhyām samāṅghrikaiḥ
Dativesamāṅghrikāya samāṅghrikābhyām samāṅghrikebhyaḥ
Ablativesamāṅghrikāt samāṅghrikābhyām samāṅghrikebhyaḥ
Genitivesamāṅghrikasya samāṅghrikayoḥ samāṅghrikāṇām
Locativesamāṅghrike samāṅghrikayoḥ samāṅghrikeṣu

Compound samāṅghrika -

Adverb -samāṅghrikam -samāṅghrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria