Declension table of samādhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhūtā | samādhūte | samādhūtāḥ |
Vocative | samādhūte | samādhūte | samādhūtāḥ |
Accusative | samādhūtām | samādhūte | samādhūtāḥ |
Instrumental | samādhūtayā | samādhūtābhyām | samādhūtābhiḥ |
Dative | samādhūtāyai | samādhūtābhyām | samādhūtābhyaḥ |
Ablative | samādhūtāyāḥ | samādhūtābhyām | samādhūtābhyaḥ |
Genitive | samādhūtāyāḥ | samādhūtayoḥ | samādhūtānām |
Locative | samādhūtāyām | samādhūtayoḥ | samādhūtāsu |