Declension table of ?samādhūtā

Deva

FeminineSingularDualPlural
Nominativesamādhūtā samādhūte samādhūtāḥ
Vocativesamādhūte samādhūte samādhūtāḥ
Accusativesamādhūtām samādhūte samādhūtāḥ
Instrumentalsamādhūtayā samādhūtābhyām samādhūtābhiḥ
Dativesamādhūtāyai samādhūtābhyām samādhūtābhyaḥ
Ablativesamādhūtāyāḥ samādhūtābhyām samādhūtābhyaḥ
Genitivesamādhūtāyāḥ samādhūtayoḥ samādhūtānām
Locativesamādhūtāyām samādhūtayoḥ samādhūtāsu

Adverb -samādhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria