Declension table of ?samādhūta

Deva

NeuterSingularDualPlural
Nominativesamādhūtam samādhūte samādhūtāni
Vocativesamādhūta samādhūte samādhūtāni
Accusativesamādhūtam samādhūte samādhūtāni
Instrumentalsamādhūtena samādhūtābhyām samādhūtaiḥ
Dativesamādhūtāya samādhūtābhyām samādhūtebhyaḥ
Ablativesamādhūtāt samādhūtābhyām samādhūtebhyaḥ
Genitivesamādhūtasya samādhūtayoḥ samādhūtānām
Locativesamādhūte samādhūtayoḥ samādhūteṣu

Compound samādhūta -

Adverb -samādhūtam -samādhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria