Declension table of samādhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhūtam | samādhūte | samādhūtāni |
Vocative | samādhūta | samādhūte | samādhūtāni |
Accusative | samādhūtam | samādhūte | samādhūtāni |
Instrumental | samādhūtena | samādhūtābhyām | samādhūtaiḥ |
Dative | samādhūtāya | samādhūtābhyām | samādhūtebhyaḥ |
Ablative | samādhūtāt | samādhūtābhyām | samādhūtebhyaḥ |
Genitive | samādhūtasya | samādhūtayoḥ | samādhūtānām |
Locative | samādhūte | samādhūtayoḥ | samādhūteṣu |