Declension table of samādhūta

Deva

MasculineSingularDualPlural
Nominativesamādhūtaḥ samādhūtau samādhūtāḥ
Vocativesamādhūta samādhūtau samādhūtāḥ
Accusativesamādhūtam samādhūtau samādhūtān
Instrumentalsamādhūtena samādhūtābhyām samādhūtaiḥ
Dativesamādhūtāya samādhūtābhyām samādhūtebhyaḥ
Ablativesamādhūtāt samādhūtābhyām samādhūtebhyaḥ
Genitivesamādhūtasya samādhūtayoḥ samādhūtānām
Locativesamādhūte samādhūtayoḥ samādhūteṣu

Compound samādhūta -

Adverb -samādhūtam -samādhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria