Declension table of ?samādhmāta

Deva

NeuterSingularDualPlural
Nominativesamādhmātam samādhmāte samādhmātāni
Vocativesamādhmāta samādhmāte samādhmātāni
Accusativesamādhmātam samādhmāte samādhmātāni
Instrumentalsamādhmātena samādhmātābhyām samādhmātaiḥ
Dativesamādhmātāya samādhmātābhyām samādhmātebhyaḥ
Ablativesamādhmātāt samādhmātābhyām samādhmātebhyaḥ
Genitivesamādhmātasya samādhmātayoḥ samādhmātānām
Locativesamādhmāte samādhmātayoḥ samādhmāteṣu

Compound samādhmāta -

Adverb -samādhmātam -samādhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria