Declension table of samādhmātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhmātam | samādhmāte | samādhmātāni |
Vocative | samādhmāta | samādhmāte | samādhmātāni |
Accusative | samādhmātam | samādhmāte | samādhmātāni |
Instrumental | samādhmātena | samādhmātābhyām | samādhmātaiḥ |
Dative | samādhmātāya | samādhmātābhyām | samādhmātebhyaḥ |
Ablative | samādhmātāt | samādhmātābhyām | samādhmātebhyaḥ |
Genitive | samādhmātasya | samādhmātayoḥ | samādhmātānām |
Locative | samādhmāte | samādhmātayoḥ | samādhmāteṣu |