Declension table of samādhmātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhmātaḥ | samādhmātau | samādhmātāḥ |
Vocative | samādhmāta | samādhmātau | samādhmātāḥ |
Accusative | samādhmātam | samādhmātau | samādhmātān |
Instrumental | samādhmātena | samādhmātābhyām | samādhmātaiḥ |
Dative | samādhmātāya | samādhmātābhyām | samādhmātebhyaḥ |
Ablative | samādhmātāt | samādhmātābhyām | samādhmātebhyaḥ |
Genitive | samādhmātasya | samādhmātayoḥ | samādhmātānām |
Locative | samādhmāte | samādhmātayoḥ | samādhmāteṣu |