Declension table of samādhmāta

Deva

MasculineSingularDualPlural
Nominativesamādhmātaḥ samādhmātau samādhmātāḥ
Vocativesamādhmāta samādhmātau samādhmātāḥ
Accusativesamādhmātam samādhmātau samādhmātān
Instrumentalsamādhmātena samādhmātābhyām samādhmātaiḥ
Dativesamādhmātāya samādhmātābhyām samādhmātebhyaḥ
Ablativesamādhmātāt samādhmātābhyām samādhmātebhyaḥ
Genitivesamādhmātasya samādhmātayoḥ samādhmātānām
Locativesamādhmāte samādhmātayoḥ samādhmāteṣu

Compound samādhmāta -

Adverb -samādhmātam -samādhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria