Declension table of samādhiyogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhiyogaḥ | samādhiyogau | samādhiyogāḥ |
Vocative | samādhiyoga | samādhiyogau | samādhiyogāḥ |
Accusative | samādhiyogam | samādhiyogau | samādhiyogān |
Instrumental | samādhiyogena | samādhiyogābhyām | samādhiyogaiḥ |
Dative | samādhiyogāya | samādhiyogābhyām | samādhiyogebhyaḥ |
Ablative | samādhiyogāt | samādhiyogābhyām | samādhiyogebhyaḥ |
Genitive | samādhiyogasya | samādhiyogayoḥ | samādhiyogānām |
Locative | samādhiyoge | samādhiyogayoḥ | samādhiyogeṣu |