Declension table of ?samādhiyoga

Deva

MasculineSingularDualPlural
Nominativesamādhiyogaḥ samādhiyogau samādhiyogāḥ
Vocativesamādhiyoga samādhiyogau samādhiyogāḥ
Accusativesamādhiyogam samādhiyogau samādhiyogān
Instrumentalsamādhiyogena samādhiyogābhyām samādhiyogaiḥ samādhiyogebhiḥ
Dativesamādhiyogāya samādhiyogābhyām samādhiyogebhyaḥ
Ablativesamādhiyogāt samādhiyogābhyām samādhiyogebhyaḥ
Genitivesamādhiyogasya samādhiyogayoḥ samādhiyogānām
Locativesamādhiyoge samādhiyogayoḥ samādhiyogeṣu

Compound samādhiyoga -

Adverb -samādhiyogam -samādhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria