Declension table of samādhivigraha

Deva

MasculineSingularDualPlural
Nominativesamādhivigrahaḥ samādhivigrahau samādhivigrahāḥ
Vocativesamādhivigraha samādhivigrahau samādhivigrahāḥ
Accusativesamādhivigraham samādhivigrahau samādhivigrahān
Instrumentalsamādhivigraheṇa samādhivigrahābhyām samādhivigrahaiḥ
Dativesamādhivigrahāya samādhivigrahābhyām samādhivigrahebhyaḥ
Ablativesamādhivigrahāt samādhivigrahābhyām samādhivigrahebhyaḥ
Genitivesamādhivigrahasya samādhivigrahayoḥ samādhivigrahāṇām
Locativesamādhivigrahe samādhivigrahayoḥ samādhivigraheṣu

Compound samādhivigraha -

Adverb -samādhivigraham -samādhivigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria