Declension table of ?samādhividhi

Deva

MasculineSingularDualPlural
Nominativesamādhividhiḥ samādhividhī samādhividhayaḥ
Vocativesamādhividhe samādhividhī samādhividhayaḥ
Accusativesamādhividhim samādhividhī samādhividhīn
Instrumentalsamādhividhinā samādhividhibhyām samādhividhibhiḥ
Dativesamādhividhaye samādhividhibhyām samādhividhibhyaḥ
Ablativesamādhividheḥ samādhividhibhyām samādhividhibhyaḥ
Genitivesamādhividheḥ samādhividhyoḥ samādhividhīnām
Locativesamādhividhau samādhividhyoḥ samādhividhiṣu

Compound samādhividhi -

Adverb -samādhividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria