Declension table of ?samādhitva

Deva

NeuterSingularDualPlural
Nominativesamādhitvam samādhitve samādhitvāni
Vocativesamādhitva samādhitve samādhitvāni
Accusativesamādhitvam samādhitve samādhitvāni
Instrumentalsamādhitvena samādhitvābhyām samādhitvaiḥ
Dativesamādhitvāya samādhitvābhyām samādhitvebhyaḥ
Ablativesamādhitvāt samādhitvābhyām samādhitvebhyaḥ
Genitivesamādhitvasya samādhitvayoḥ samādhitvānām
Locativesamādhitve samādhitvayoḥ samādhitveṣu

Compound samādhitva -

Adverb -samādhitvam -samādhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria