Declension table of ?samādhitsu

Deva

NeuterSingularDualPlural
Nominativesamādhitsu samādhitsunī samādhitsūni
Vocativesamādhitsu samādhitsunī samādhitsūni
Accusativesamādhitsu samādhitsunī samādhitsūni
Instrumentalsamādhitsunā samādhitsubhyām samādhitsubhiḥ
Dativesamādhitsune samādhitsubhyām samādhitsubhyaḥ
Ablativesamādhitsunaḥ samādhitsubhyām samādhitsubhyaḥ
Genitivesamādhitsunaḥ samādhitsunoḥ samādhitsūnām
Locativesamādhitsuni samādhitsunoḥ samādhitsuṣu

Compound samādhitsu -

Adverb -samādhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria