Declension table of ?samādhita

Deva

NeuterSingularDualPlural
Nominativesamādhitam samādhite samādhitāni
Vocativesamādhita samādhite samādhitāni
Accusativesamādhitam samādhite samādhitāni
Instrumentalsamādhitena samādhitābhyām samādhitaiḥ
Dativesamādhitāya samādhitābhyām samādhitebhyaḥ
Ablativesamādhitāt samādhitābhyām samādhitebhyaḥ
Genitivesamādhitasya samādhitayoḥ samādhitānām
Locativesamādhite samādhitayoḥ samādhiteṣu

Compound samādhita -

Adverb -samādhitam -samādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria