Declension table of ?samādhita

Deva

MasculineSingularDualPlural
Nominativesamādhitaḥ samādhitau samādhitāḥ
Vocativesamādhita samādhitau samādhitāḥ
Accusativesamādhitam samādhitau samādhitān
Instrumentalsamādhitena samādhitābhyām samādhitaiḥ samādhitebhiḥ
Dativesamādhitāya samādhitābhyām samādhitebhyaḥ
Ablativesamādhitāt samādhitābhyām samādhitebhyaḥ
Genitivesamādhitasya samādhitayoḥ samādhitānām
Locativesamādhite samādhitayoḥ samādhiteṣu

Compound samādhita -

Adverb -samādhitam -samādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria