Declension table of samādhisthalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhisthalam | samādhisthale | samādhisthalāni |
Vocative | samādhisthala | samādhisthale | samādhisthalāni |
Accusative | samādhisthalam | samādhisthale | samādhisthalāni |
Instrumental | samādhisthalena | samādhisthalābhyām | samādhisthalaiḥ |
Dative | samādhisthalāya | samādhisthalābhyām | samādhisthalebhyaḥ |
Ablative | samādhisthalāt | samādhisthalābhyām | samādhisthalebhyaḥ |
Genitive | samādhisthalasya | samādhisthalayoḥ | samādhisthalānām |
Locative | samādhisthale | samādhisthalayoḥ | samādhisthaleṣu |