Declension table of ?samādhisthala

Deva

NeuterSingularDualPlural
Nominativesamādhisthalam samādhisthale samādhisthalāni
Vocativesamādhisthala samādhisthale samādhisthalāni
Accusativesamādhisthalam samādhisthale samādhisthalāni
Instrumentalsamādhisthalena samādhisthalābhyām samādhisthalaiḥ
Dativesamādhisthalāya samādhisthalābhyām samādhisthalebhyaḥ
Ablativesamādhisthalāt samādhisthalābhyām samādhisthalebhyaḥ
Genitivesamādhisthalasya samādhisthalayoḥ samādhisthalānām
Locativesamādhisthale samādhisthalayoḥ samādhisthaleṣu

Compound samādhisthala -

Adverb -samādhisthalam -samādhisthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria