Declension table of ?samādhistha

Deva

NeuterSingularDualPlural
Nominativesamādhistham samādhisthe samādhisthāni
Vocativesamādhistha samādhisthe samādhisthāni
Accusativesamādhistham samādhisthe samādhisthāni
Instrumentalsamādhisthena samādhisthābhyām samādhisthaiḥ
Dativesamādhisthāya samādhisthābhyām samādhisthebhyaḥ
Ablativesamādhisthāt samādhisthābhyām samādhisthebhyaḥ
Genitivesamādhisthasya samādhisthayoḥ samādhisthānām
Locativesamādhisthe samādhisthayoḥ samādhistheṣu

Compound samādhistha -

Adverb -samādhistham -samādhisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria