Declension table of ?samādhisamānatā

Deva

FeminineSingularDualPlural
Nominativesamādhisamānatā samādhisamānate samādhisamānatāḥ
Vocativesamādhisamānate samādhisamānate samādhisamānatāḥ
Accusativesamādhisamānatām samādhisamānate samādhisamānatāḥ
Instrumentalsamādhisamānatayā samādhisamānatābhyām samādhisamānatābhiḥ
Dativesamādhisamānatāyai samādhisamānatābhyām samādhisamānatābhyaḥ
Ablativesamādhisamānatāyāḥ samādhisamānatābhyām samādhisamānatābhyaḥ
Genitivesamādhisamānatāyāḥ samādhisamānatayoḥ samādhisamānatānām
Locativesamādhisamānatāyām samādhisamānatayoḥ samādhisamānatāsu

Adverb -samādhisamānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria