Declension table of samādhisamānatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhisamānatā | samādhisamānate | samādhisamānatāḥ |
Vocative | samādhisamānate | samādhisamānate | samādhisamānatāḥ |
Accusative | samādhisamānatām | samādhisamānate | samādhisamānatāḥ |
Instrumental | samādhisamānatayā | samādhisamānatābhyām | samādhisamānatābhiḥ |
Dative | samādhisamānatāyai | samādhisamānatābhyām | samādhisamānatābhyaḥ |
Ablative | samādhisamānatāyāḥ | samādhisamānatābhyām | samādhisamānatābhyaḥ |
Genitive | samādhisamānatāyāḥ | samādhisamānatayoḥ | samādhisamānatānām |
Locative | samādhisamānatāyām | samādhisamānatayoḥ | samādhisamānatāsu |