Declension table of ?samādhiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesamādhiprakaraṇam samādhiprakaraṇe samādhiprakaraṇāni
Vocativesamādhiprakaraṇa samādhiprakaraṇe samādhiprakaraṇāni
Accusativesamādhiprakaraṇam samādhiprakaraṇe samādhiprakaraṇāni
Instrumentalsamādhiprakaraṇena samādhiprakaraṇābhyām samādhiprakaraṇaiḥ
Dativesamādhiprakaraṇāya samādhiprakaraṇābhyām samādhiprakaraṇebhyaḥ
Ablativesamādhiprakaraṇāt samādhiprakaraṇābhyām samādhiprakaraṇebhyaḥ
Genitivesamādhiprakaraṇasya samādhiprakaraṇayoḥ samādhiprakaraṇānām
Locativesamādhiprakaraṇe samādhiprakaraṇayoḥ samādhiprakaraṇeṣu

Compound samādhiprakaraṇa -

Adverb -samādhiprakaraṇam -samādhiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria