Declension table of ?samādhiparihāṇi

Deva

FeminineSingularDualPlural
Nominativesamādhiparihāṇiḥ samādhiparihāṇī samādhiparihāṇayaḥ
Vocativesamādhiparihāṇe samādhiparihāṇī samādhiparihāṇayaḥ
Accusativesamādhiparihāṇim samādhiparihāṇī samādhiparihāṇīḥ
Instrumentalsamādhiparihāṇyā samādhiparihāṇibhyām samādhiparihāṇibhiḥ
Dativesamādhiparihāṇyai samādhiparihāṇaye samādhiparihāṇibhyām samādhiparihāṇibhyaḥ
Ablativesamādhiparihāṇyāḥ samādhiparihāṇeḥ samādhiparihāṇibhyām samādhiparihāṇibhyaḥ
Genitivesamādhiparihāṇyāḥ samādhiparihāṇeḥ samādhiparihāṇyoḥ samādhiparihāṇīnām
Locativesamādhiparihāṇyām samādhiparihāṇau samādhiparihāṇyoḥ samādhiparihāṇiṣu

Compound samādhiparihāṇi -

Adverb -samādhiparihāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria