Declension table of ?samādhiniṣṭha

Deva

MasculineSingularDualPlural
Nominativesamādhiniṣṭhaḥ samādhiniṣṭhau samādhiniṣṭhāḥ
Vocativesamādhiniṣṭha samādhiniṣṭhau samādhiniṣṭhāḥ
Accusativesamādhiniṣṭham samādhiniṣṭhau samādhiniṣṭhān
Instrumentalsamādhiniṣṭhena samādhiniṣṭhābhyām samādhiniṣṭhaiḥ samādhiniṣṭhebhiḥ
Dativesamādhiniṣṭhāya samādhiniṣṭhābhyām samādhiniṣṭhebhyaḥ
Ablativesamādhiniṣṭhāt samādhiniṣṭhābhyām samādhiniṣṭhebhyaḥ
Genitivesamādhiniṣṭhasya samādhiniṣṭhayoḥ samādhiniṣṭhānām
Locativesamādhiniṣṭhe samādhiniṣṭhayoḥ samādhiniṣṭheṣu

Compound samādhiniṣṭha -

Adverb -samādhiniṣṭham -samādhiniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria