Declension table of ?samādhigarbha

Deva

MasculineSingularDualPlural
Nominativesamādhigarbhaḥ samādhigarbhau samādhigarbhāḥ
Vocativesamādhigarbha samādhigarbhau samādhigarbhāḥ
Accusativesamādhigarbham samādhigarbhau samādhigarbhān
Instrumentalsamādhigarbheṇa samādhigarbhābhyām samādhigarbhaiḥ samādhigarbhebhiḥ
Dativesamādhigarbhāya samādhigarbhābhyām samādhigarbhebhyaḥ
Ablativesamādhigarbhāt samādhigarbhābhyām samādhigarbhebhyaḥ
Genitivesamādhigarbhasya samādhigarbhayoḥ samādhigarbhāṇām
Locativesamādhigarbhe samādhigarbhayoḥ samādhigarbheṣu

Compound samādhigarbha -

Adverb -samādhigarbham -samādhigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria