Declension table of samādhibhedinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhibhedī | samādhibhedinau | samādhibhedinaḥ |
Vocative | samādhibhedin | samādhibhedinau | samādhibhedinaḥ |
Accusative | samādhibhedinam | samādhibhedinau | samādhibhedinaḥ |
Instrumental | samādhibhedinā | samādhibhedibhyām | samādhibhedibhiḥ |
Dative | samādhibhedine | samādhibhedibhyām | samādhibhedibhyaḥ |
Ablative | samādhibhedinaḥ | samādhibhedibhyām | samādhibhedibhyaḥ |
Genitive | samādhibhedinaḥ | samādhibhedinoḥ | samādhibhedinām |
Locative | samādhibhedini | samādhibhedinoḥ | samādhibhediṣu |