Declension table of ?samādhibhedin

Deva

MasculineSingularDualPlural
Nominativesamādhibhedī samādhibhedinau samādhibhedinaḥ
Vocativesamādhibhedin samādhibhedinau samādhibhedinaḥ
Accusativesamādhibhedinam samādhibhedinau samādhibhedinaḥ
Instrumentalsamādhibhedinā samādhibhedibhyām samādhibhedibhiḥ
Dativesamādhibhedine samādhibhedibhyām samādhibhedibhyaḥ
Ablativesamādhibhedinaḥ samādhibhedibhyām samādhibhedibhyaḥ
Genitivesamādhibhedinaḥ samādhibhedinoḥ samādhibhedinām
Locativesamādhibhedini samādhibhedinoḥ samādhibhediṣu

Compound samādhibhedi -

Adverb -samādhibhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria