Declension table of ?samādhibheda

Deva

MasculineSingularDualPlural
Nominativesamādhibhedaḥ samādhibhedau samādhibhedāḥ
Vocativesamādhibheda samādhibhedau samādhibhedāḥ
Accusativesamādhibhedam samādhibhedau samādhibhedān
Instrumentalsamādhibhedena samādhibhedābhyām samādhibhedaiḥ samādhibhedebhiḥ
Dativesamādhibhedāya samādhibhedābhyām samādhibhedebhyaḥ
Ablativesamādhibhedāt samādhibhedābhyām samādhibhedebhyaḥ
Genitivesamādhibhedasya samādhibhedayoḥ samādhibhedānām
Locativesamādhibhede samādhibhedayoḥ samādhibhedeṣu

Compound samādhibheda -

Adverb -samādhibhedam -samādhibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria