Declension table of ?samādhibhaṅga

Deva

MasculineSingularDualPlural
Nominativesamādhibhaṅgaḥ samādhibhaṅgau samādhibhaṅgāḥ
Vocativesamādhibhaṅga samādhibhaṅgau samādhibhaṅgāḥ
Accusativesamādhibhaṅgam samādhibhaṅgau samādhibhaṅgān
Instrumentalsamādhibhaṅgena samādhibhaṅgābhyām samādhibhaṅgaiḥ samādhibhaṅgebhiḥ
Dativesamādhibhaṅgāya samādhibhaṅgābhyām samādhibhaṅgebhyaḥ
Ablativesamādhibhaṅgāt samādhibhaṅgābhyām samādhibhaṅgebhyaḥ
Genitivesamādhibhaṅgasya samādhibhaṅgayoḥ samādhibhaṅgānām
Locativesamādhibhaṅge samādhibhaṅgayoḥ samādhibhaṅgeṣu

Compound samādhibhaṅga -

Adverb -samādhibhaṅgam -samādhibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria