Declension table of ?samādhibhṛtā

Deva

FeminineSingularDualPlural
Nominativesamādhibhṛtā samādhibhṛte samādhibhṛtāḥ
Vocativesamādhibhṛte samādhibhṛte samādhibhṛtāḥ
Accusativesamādhibhṛtām samādhibhṛte samādhibhṛtāḥ
Instrumentalsamādhibhṛtayā samādhibhṛtābhyām samādhibhṛtābhiḥ
Dativesamādhibhṛtāyai samādhibhṛtābhyām samādhibhṛtābhyaḥ
Ablativesamādhibhṛtāyāḥ samādhibhṛtābhyām samādhibhṛtābhyaḥ
Genitivesamādhibhṛtāyāḥ samādhibhṛtayoḥ samādhibhṛtānām
Locativesamādhibhṛtāyām samādhibhṛtayoḥ samādhibhṛtāsu

Adverb -samādhibhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria