Declension table of ?samādhibhṛt

Deva

MasculineSingularDualPlural
Nominativesamādhibhṛt samādhibhṛtau samādhibhṛtaḥ
Vocativesamādhibhṛt samādhibhṛtau samādhibhṛtaḥ
Accusativesamādhibhṛtam samādhibhṛtau samādhibhṛtaḥ
Instrumentalsamādhibhṛtā samādhibhṛdbhyām samādhibhṛdbhiḥ
Dativesamādhibhṛte samādhibhṛdbhyām samādhibhṛdbhyaḥ
Ablativesamādhibhṛtaḥ samādhibhṛdbhyām samādhibhṛdbhyaḥ
Genitivesamādhibhṛtaḥ samādhibhṛtoḥ samādhibhṛtām
Locativesamādhibhṛti samādhibhṛtoḥ samādhibhṛtsu

Compound samādhibhṛt -

Adverb -samādhibhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria