Declension table of samādhibhṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhibhṛt | samādhibhṛtau | samādhibhṛtaḥ |
Vocative | samādhibhṛt | samādhibhṛtau | samādhibhṛtaḥ |
Accusative | samādhibhṛtam | samādhibhṛtau | samādhibhṛtaḥ |
Instrumental | samādhibhṛtā | samādhibhṛdbhyām | samādhibhṛdbhiḥ |
Dative | samādhibhṛte | samādhibhṛdbhyām | samādhibhṛdbhyaḥ |
Ablative | samādhibhṛtaḥ | samādhibhṛdbhyām | samādhibhṛdbhyaḥ |
Genitive | samādhibhṛtaḥ | samādhibhṛtoḥ | samādhibhṛtām |
Locative | samādhibhṛti | samādhibhṛtoḥ | samādhibhṛtsu |