Declension table of ?samādhibala

Deva

NeuterSingularDualPlural
Nominativesamādhibalam samādhibale samādhibalāni
Vocativesamādhibala samādhibale samādhibalāni
Accusativesamādhibalam samādhibale samādhibalāni
Instrumentalsamādhibalena samādhibalābhyām samādhibalaiḥ
Dativesamādhibalāya samādhibalābhyām samādhibalebhyaḥ
Ablativesamādhibalāt samādhibalābhyām samādhibalebhyaḥ
Genitivesamādhibalasya samādhibalayoḥ samādhibalānām
Locativesamādhibale samādhibalayoḥ samādhibaleṣu

Compound samādhibala -

Adverb -samādhibalam -samādhibalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria