Declension table of samādhibalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhibalam | samādhibale | samādhibalāni |
Vocative | samādhibala | samādhibale | samādhibalāni |
Accusative | samādhibalam | samādhibale | samādhibalāni |
Instrumental | samādhibalena | samādhibalābhyām | samādhibalaiḥ |
Dative | samādhibalāya | samādhibalābhyām | samādhibalebhyaḥ |
Ablative | samādhibalāt | samādhibalābhyām | samādhibalebhyaḥ |
Genitive | samādhibalasya | samādhibalayoḥ | samādhibalānām |
Locative | samādhibale | samādhibalayoḥ | samādhibaleṣu |