Declension table of ?samādheyā

Deva

FeminineSingularDualPlural
Nominativesamādheyā samādheye samādheyāḥ
Vocativesamādheye samādheye samādheyāḥ
Accusativesamādheyām samādheye samādheyāḥ
Instrumentalsamādheyayā samādheyābhyām samādheyābhiḥ
Dativesamādheyāyai samādheyābhyām samādheyābhyaḥ
Ablativesamādheyāyāḥ samādheyābhyām samādheyābhyaḥ
Genitivesamādheyāyāḥ samādheyayoḥ samādheyānām
Locativesamādheyāyām samādheyayoḥ samādheyāsu

Adverb -samādheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria