Declension table of ?samādhāyakā

Deva

FeminineSingularDualPlural
Nominativesamādhāyakā samādhāyake samādhāyakāḥ
Vocativesamādhāyake samādhāyake samādhāyakāḥ
Accusativesamādhāyakām samādhāyake samādhāyakāḥ
Instrumentalsamādhāyakayā samādhāyakābhyām samādhāyakābhiḥ
Dativesamādhāyakāyai samādhāyakābhyām samādhāyakābhyaḥ
Ablativesamādhāyakāyāḥ samādhāyakābhyām samādhāyakābhyaḥ
Genitivesamādhāyakāyāḥ samādhāyakayoḥ samādhāyakānām
Locativesamādhāyakāyām samādhāyakayoḥ samādhāyakāsu

Adverb -samādhāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria